A 195-2(1) Mallādarśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 195/2
Title: Mallādarśa
Dimensions: 31 x 12 cm x 177 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2677
Remarks:


Reel No. A 195-2 MTM Inventory No.: 34353

Title Mallādarśa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 12.0 cm

Folios 162

Lines per Folio 11–12

Foliation figures on the verso in the upper left-hand margin under the abbreviated marginal title mallāda. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/2677

Manuscript Features

MTM contains incomplete text of the Mallādarśa and Rudrayāmala.

Among the folios of 11r-130v; missing folios Mallādarśa of are 76v–77r, 84r–88v and 115v-121r.

Excerpts

Beginning

///ṇa sahanavikalpaḥ || kiṃtu tāmrapatraṃ sarvakālāvacchinnavaśyatvakāmanāyāṃ tāmrapatrasya viśeṣata āmrā(!)tatvāt || jagad iti śravaṇāj jagadvaśyatvakāmanāyāṃ tāmrapatraṃ || ekaikavaśyatve bhūrjjapatram iti kaścit na hi jagadvaśyatvam ekasyaikadoddeśyatām upagaṃtum ucitaṃ || tathā sati ekaikavaśyatāyāḥ kasyāpi tāmrapatrasamṛddhimata u[d]deśyatā nāyante (!) || (exp. 2, fol. 11r1–3)

End

ṣaṭtriṃśatpaṃcaṣaṣṭyāṃgaśaragiribhujāṃkadvikākāṃ(!)rṇanāmāmatraiśaḥ (!) ṣaṇmitāṃkād upari navanavākārṇanāmākhyapuṃsāṃ iṣṭādhāyī navāṃkādurigajagoṇoṣvadribhūsaptakutyaṃga dvidyaṃga dvivāhrādi kuvidhi++kṣmeṣu vāddhi dvikāṃkaḥ || 1 ||

bāhyāgnināgaśarabhūgajabhūmitarka-

vyomā+saṃmati dharāṃkayutas tu devaḥ ||

vedāṃkato giriguṇādrirasābhrave- /// (exp.114t, fol. 130v10–12)

Colophon

iti tripurādaivatyāni yaṃtrāṇi || (fol. 129v2)

Microfilm Details

Reel No. A 195/2

Date of Filming 05-11-1971

Exposures 164

Used Copy Kathmandu

Type of Film positive

Remarks Text is in the exposures. 2-124t; two exposures of fols. 40v–41r, 72v–73r, 98v–99r,

Catalogued by MS

Date 06-06-2008

Bibliography